yoga_darshanam.pdf

5
थमः पादः अथ योगानुशासनम् १ योगव नरोधः २ तदा षुः सवपे- ऽवसथानम् सापयमतर यः पतयः षाषाः माणवपययवकलपनासम तयः तयानुमानागमाः मा- णान ७ वपययो मथयाानमत पतम् शबदानानुपाती वसतुश नयो वकलपः ९ अभावतययामना व ना १० अनु- तवषयासममोषः सम तः ११ अभयासवैरागयाभया तरोधः १२ त सथतौ योऽभयासः १३ स तु दीरकानै रनतयसतकारासेवतो ढभ मः १४ षानुवकवषयवतृ षणसय वशीकारसा वैरागयम् १५ तपर पुषखयातेगुणवैतृषयम् १६ वतक वचाराननदासमतापा- नुगमातसमातः १७ वरामतययाभयासप वः स सकारशेषोऽनयः १८ भवतययो वदेहक तयानाम् १९ ावीयसम तसमाधाप वक इतरेषाम् २० तीसवेगानामासः २१ दुमधयाधमातवातोऽप वशेषः २२ ईरणधानाा २३ ेशकमवपाकाशयैरपराम षः पुषवशेष ईरः २४ त नरतशय सवीजम् २५ स एष वषामप गुः काेनानवचेदात् २६ तसय वाचकः णवः २७ तपसतदथभावनम् २८ ततः तयचे तनाधगमोऽपयनतरायाभाव २९ वयाधसतयानसशयमादासयावरतानतदशनाबधभ मक- तवानवसथतवान चवेपासतेऽनतरायाः ३० दुःखदौमनसया- मेजयतवासासा वेपसहभुवः ३१ तषेधाथमेकतवा- भयासः ३२ मैीकणामुदतोपेाणा सुखदुःखपुयापुयवषयाणा भावनातसादनम् ३३ चदनवधारणाभया वा ाणसय ३४ वषयवती वा व तपा मनसः सथतननधनी ३५ वशोका वा जयोतषमती ३६ वीतरागवषय वा चम् ३७ सवनाानामन वा ३८ यथाभमतधयानाा ३९ परमाणुपरममहवानतोऽसय वशीकारः ४० ीणव ेरभजातसयेव मणेहीतृहणाेषु ततसथ- तदनता समापः ४१ त शबदाथानवकलपैः सकीणा सवतका समापः ४२ सम तपरशुौ सवपश नयेवाथमानभासा नवतका ४३ एतयैव सवचारा नवचारा च समवषया वयाखयाता ४४ महष पत णीत योगदश नम्

Transcript of yoga_darshanam.pdf

  • - - - - - - - -

  • [Yoga]

    MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

    - - - - -

  • [Yoga] YOGA DARHANAM

    MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

    - - - - -

    - -

  • [Yoga]

    MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

    - - - - - - - - -

  • [Yoga] YOGA DARHANAM

    MAHARISHI UNIVERSITY OF MANAGEMENTVEDIC LITERATURE COLLECTION

    - - - - -